|
श्लोक |
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥ २८ ॥ |
|
शब्दार्थ |
ऋतधामा—ऋतधामा; च—भी; तत्र—उस काल में; इन्द्र:—स्वर्ग का राजा; देवा:—देवता; च—तथा; हरित-आदय:—हरित इत्यादि; ऋषय: च—तथा सप्तर्षि; तपोमूर्ति:—तपोमूर्ति; तपस्वी—तपस्वी; आग्नीध्रक—आग्नीध्रक; आदय:—इत्यादि ।. |
|
अनुवाद |
|
इस मन्वन्तर में ऋतधामा इन्द्र होगा और हरित इत्यादि देवता होंगे। तपोमूर्ति, तपस्वी तथा आग्नीध्रक सप्तर्षि होंगे। |
|
|
____________________________ |