|
श्लोक |
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजा: ॥ ३३ ॥ |
|
शब्दार्थ |
मनु:—मनु; वा—या; इन्द्र-सावर्णि:—इन्द्रसावर्णि; चतुर्दशम:—चौदहवाँ; एष्यति—बनेगा; उरु—उरु; गम्भीर—गम्भीर; बुध- आद्या:—बुध इत्यादि; इन्द्र-सावर्णि—इन्द्रसावर्णि के; वीर्य-जा:—वीर्य से उत्पन्न ।. |
|
अनुवाद |
|
चौदहवें मनु का नाम इन्द्रसावर्णि होगा। उसके पुत्रों के नाम उरु, गम्भीर तथा बुध होंगे। |
|
|
____________________________ |